A 622-3 Bhīmapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 622/3
Title: Bhīmapūjāvidhi
Dimensions: 27 x 12 cm x 68 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1350
Remarks:
Reel No. A 622-3 MTM Inventory No.: 11239
Title #Bhīmadevapūjāvidhi
Remarks This is the fifth part of a MTM which also contains the text the Śirāhutiyajñavidhi and others.
Subject Kamrmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 27.0 x 12.0 cm
Folios 68
Lines per Folio 9–10
Place of Deposit NAK
Accession No. 4/1350
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ nama śrībhīmadevāyaḥ devapujana yāya ||
thāyasa baṃ thelacakeḥ ||
yajamāṇana ke bo (2) tayakeḥ ||
purṣpa bhājana yācake || ardya māsa nakṣatre namaḥ || ||
śrīśaṃvattā || brahmāyani || (3)
nīrañji mūrttavarṇṇa śakala śivamayaṃ,
bhairavaṃ bhūtanāthaṃ, raudraṃ raudrāvatālaṃ,
jvalati śi(4)khaśiṣā mudrike śīsudīghaṃ bhīmāṅge bhīmarupaṃ | kiṇikiṇi tavalaṃ || vahnipādā tri(5)lokaṃ ||
jvālāmālākalāraṃ, mama tu bhaya haraṃ | bhaira tvaṃ namātiḥ || (exp. 58t1–5)
End
prāthanāḥ || goya chāyakeḥ || cupi pūjāḥ || paśu tapanaḥ || samaya chāya bukana chāyaḥ || (9) devatā || jayamānyā śrīśrīsethadetā pilitikāmanā paṃcopacā devācana pūjā nīti (67b1) tithaṃḥ || ācāryyaya mutebhyo jathā sādhā dakhinā saṃpratadoyeḥ || mohanī kokāyāva (2) dava tecake sakalotekeḥ || svāna kokāyāva svāna biyaḥ || sakaloṅatā || bali (3) thvaya sākhī theyaḥ || madala dayakeḥ || || (exp. 67t8–67b3)
Colophon
Microfilm Details
Reel No. A 622/3e
Date of Filming 05-09-1973
Exposures 79
Used Copy Kathmandu
Type of Film positive
Remarks The text is exps. 58-67
Catalogued by JM/KT
Date 19-06-2007
Bibliography